पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भार सम्बी श्रौतसूत्रे | प्रोणाङ्गत्वाप्रोक्षणसंस्कारो ऽपत्रेव क्रियते ॥ यस्य दक्षिणाकाले दक्षिणा ददाति आशियस्य दक्षिणाकाले अग्न्याधेयस्य दक्षिणां ददाति । अतो नैष्टि- कान्बाहायधमी भवन्ति न चाग्नेयस्याम्बाहार्यस्ताखामेव प्रसङ्गात् । बौधायनीयमतान्तु नित्यो ऽन्याहार्यः सर्वेष्टीनाम् ॥ अजं पूर्णपाचमुपवणं सार्वमित्यमीधे । ७ । पूर्णपाचो नाम पुष्कलचतुष्टयमितो ब्रह्मादिः पुष्कसमिति चदा चिमन्युष्टिमंमितं द्रव्यमित्याचचते उपवर्चशमुपधानं चा alayati rafत ॥ वहिनमश्वं ब्रह्मणे ध्वर्यदेवा |८| [५.२०.१०. वदनसमयी बहौ । तs च विभवे मृत्यrrars: mer ser मनः प्राजापत्यमदत्वाश्वमम्याधेषम्य दक्षिणाम् । अनाहिताभिर्भवति ब्राह्मण विभने प्रतीति ॥ हवनीयदेशे नवाहमध्वर्यवे | ८ | सब स्थितायेत्यर्थः ॥ अपरेश गार्हपत्यं धेनुं होचे । १० । धेनुद्रीनाथ सोद्यमामा बसमयाकर्धते तेन विना धेनूपकारासिद्धेः । भवति चान लिङ्गं यथा धेन्वा यह नव mapव्याणि विधाय निग- यति श्रुतिः दश संपद्यन्त इति