पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. २०.५.] आपस्तम्बीये! मा भवन्ति तत्कतं नाम अथ यत्रांन्ततस्लयो ज्वशियन्ते सा चेता यंत्र द्धौ म द्वापर यत्रैकः स कलिः । तथा च श्रुतिः ये के सोमाः कृतं तत् अथ ये पञ्च कलिः इति ॥ तत्राक्षाणां शतत्वात् कृतेन प्रकारेण यजमानो विजिनाति विजयते ॥

तथा यज्जयन्ति तदन्नं संस्कृत्य सभासद्भ्य उपहर- तथा गया कौतान्यावतो ते ते किrar: तः सर्वैर- स्कारैरवं संस्कृत्य सभासद्भ्यः कृते आवमधे उपदरन्ति यदावसथे परन्तीति लिङ्गात् तब भोजनविधानाथ || आवसथे सुते | इ सभ्य इति शेषः । अधिदेवनानमादि भोजनान्तं कर्म सम्यवसथ्य- योरभवे नेते aeभायां विजयन्ते यदावसथे परन्तौति लिङ्गात् । केचित्युनरचापि राजन्यस्येत्यनुवर्तयन्त अधिदेवनसंस्कारस्य राजन्य- "संयोगात् तस्य च देवनार्थलात् राजाश्वमेधादिषु देवनस्यापि रा जन्य यजमानसंयोगिलास ॥ कृत्तिसामनसीभ्यामभीन्यजमान उपतिष्ठते कल्पेतां द्यावापृथिवी ये मयः समनस इति । ४ । तत्र अथर्टपति इति सत्याषाढः । तद्यथा सामनयाँ वासन्ति इत्यादि । मोक्षादि कर्म प्रतिपद्यते । ५ 36