पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प [५.१८.२. जुहोति। हुतायां यजमानो वरं दत्वा शिवा जपति । ये अग्नयो दिवा ये पृथिव्याः समागच्छन्तीषमूर्ज 'दुहानाः। ते अस्मा अमय द्रविण दवेष्टाः प्रीता आहुतिभाजी भूत्वा यथालाकं पुनरस्तं परेत स्वाहेति ञ्जुहोति । १ । गताः ॥ अथ विराट्कमैर्यजमान उपतिष्ठते sea पितुं में गापायानं प्राणेन संमितम्। त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेमेत्यन्वाहार्यपच- नम् ॥ नर्थ प्रजां मे गोपाय मूर्ख लोकस्य संततिम् । आत्मनो हृदयानिर्मितां तां ते परिदाभ्यहमिति गाईपत्यम् ॥ शंस्य पशूमे गोपाय विश्वरूपं धन वसु सुहाण पुष्टिमानन्दं तांस्ते परिददाम्यहमि- त्याहवनीयम्॥ सप्रथ सभा मे गोपायेन्द्रियं भूतिव- र्धनम् । विश्वजनस्य छायां तां ते परिददाम्यहमिति सभ्यम् ॥ अहे बुध्रिय सम्बं के गोपाय श्रियं च यशसा सह । अध्ये बुनियाय मन्त्रं श्रियं यशः परि- ददाम्यहमित्यावसथ्यम् ॥ पञ्चधामीन्व्यकामदिरा सृष्टा