पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परतबीये श्रौतसूत्रे • पूर्वडतिरेव तूष्ण सर्वमन्यत्मभन्दकं सर्वं तृष्ण क्रियेतेति कचिद्य वदर्शनात् प्रातमधर्मकं च कालसामान्यात् अयथापूर्वमाडतो जुझ्यादिति लिङ्गाच । प्रातरमिहेाजस्थाहतेत्येव सत्याषाढभारद्वाजौ | बौधायनमतान्त्सु सर्वं तृष्णोनुभयधर्मकं च यथा सीमा- मनुच मार्थव च माति तथा उभे एवैते सायंप्रातरनिहोचे प्रतिजुकन्मन्यत इति ॥ पयसाच होमः | काम्यवाव्यान्तराणा- भाज्येन वेति तु बौधायनः ॥ अपि वा दादशगृहीतेन सुचं पूरयित्वा प्रजापति मनसा ध्यायञ्जुहोति । सामिहोचस्य स्थाने भवति । ७ । मा. श्राद्धतिः साङ्गस्याग्निहोत्रकर्मण: स्थाने भवति ॥ यास्ते घोरास्तनुवस्ताभिरसुं गच्छेति यजमा नो देयाय प्रति ताभिरेनं नितमयति । अरण्ये अनुवाक्या भवन्ति । C नितमयति ग्लपयति । शेषं पूर्ववत् ॥ इति मतदशी कण्डिकर | बादशहीतेन सुचं पूरयित्वा सप्त ते अने समिधः सप्त जिवा इति सप्तवत्या पूर्णाहुनि