पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आगाम्बी श्रौतसूत्रे | तिनस्तिस श्राश्वत्थी रेकै कशस्तिस्सृभिः प्रत्युचमेकैकस्मिन्नादातीर्थः ॥ आहवनीये वा तिखः । ३ । गतः ॥ समुद्रादुर्मिर्मधुमा उदारदुपांशुना सममृतत्वमा- नट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । वयं नाम प्रब्रवामा घृतेनास्मिन्यते धारयामा नमोभिः। उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमी- और रतत् ॥ चत्वारि यो अस्य यादा हे शो सप्त हस्तासो अस्य | बिया बडो रुपमा रोरवीति महा देवो मयी आविषेशेति शमीमय्यो घृतान्वक्तास्तिस्ट- भिस्तिख एकैकस्मिन्नादधाति । आहवनीचे वा तिखः अनुपूर्येण सीताः ॥ एवं नानाइशीयाः। पेडो अमे दीदिहि पुरा न इत्यौदम्बरी समिधमादधाति । विधेम ते परमे जन्म लम इति वैकडतीम् । तां सवितुर्वरेण्यस्य चित्रमिति शमीमयीम् । ५ । एवमिति पूर्ववत् । घृतान्तास्तिस्रस्तिन्त एकेक सिमित्यर्थः ॥ ततस्तूष्णीमभिहाच जुहेति । ६ ।