पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूचे। ततः सभ्यावसथ्यावादधाति लौकिकमनिमाहृत्य मथित्वाहवनीयादा यथयाधानेन । १ । यथवाधान मेवानयोराधानमन्त्रः । नित्यमाधानं सभ्यावसथ्ययोः सूत्र- कारमतात् । वैकल्पिक चाड: सूत्रान्तरकाराः | सत्याषाढस्तावल- तिषिद्धौ सभ्यावसथ्यावेकेषामिति । बौधायन सभ्यावसथ्ययोः करण इति कुर्बादिति वtaraat न कुर्यादिति थालौकिरिति । तथा च भारदाजेनाप्युकं भयो वा अमयो न पञ्चेति विज्ञायते सेो ऽयं कर्मप्रतिषेध इत्यामरथ्यो अग्न्योरप्रतिषेध इत्यालेखन इति ॥ तयोराधानविकल्पो satीयते उभयथापि लिङ्गोलभात् । आधाने तावत् तस्मादेतावन्तो अय आधीयन्ते पार्क वा सर्वमिति | विपर्थये च यत्त्रेधाग्निराधीयत इति ॥ तथा नयाणामा- धानमुला अनन्तरमिष्टिविधानं चाग्निचित्रे लिङ्गम्। आचार्येणापि कचिदग्निचयाणामनुक्रमणमितर योर नित्यत्वाभिप्रायमित्येते यथा मन्ये - द्वाप या प्रकृतिर्दक्षिणामे: समेोप्येतरा वित्यादौ । तस्मादिकल्पो कः | बौधायनामुमुवान् प्राइवनोये वा सभ्यावसय्ययोः संकथ्य इति । भारदाजश्वाद अथ सभ्यावसथ्यौ न शक्नुवाद्यो नित्य- स्तम्मिन्नन्तप्रयोग इति ॥ श्रम आयूंषि पवसे ये पवस्व स्वपाः । अनिषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महाग- यमिति तिवं आश्वत्थ्यः समिध एकैकस्मिन्नादधाति