पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ चामलम्बीये श्रौतसूत्रे | तनूयी दिवि यादित्ये या वृहति या आगते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीच जुहोति । ४ । समानो ऽयं विधिः सर्वाग्नौनां नाहितमनभिजतमग्निमुपस्पृशतौति सामान्यनिर्देशात् पूर्वोत्तरपोरपि विध्योः सामान्याधिकारत्वात् व्याई- तोरिमन्यमयिलेति aferarte enera| frक चाह आर- दाज: आधानादनन्तरं सर्वमन्तरेकेक शमवेदाsaनीयं वेति ॥ समिध आदधातीत्येके । ५ । ब्रह्मरन्याये सामानि गायति । छन्दोगानों तु त्रयोदाचार्विकल्पः || प्रतिषिद्धान्येकेषाम् । ७। गतः ॥ व्याहतीभिरेवागीयं भवतीति वाजसनेयकम् | ८| मुहानम् ॥ इति ersit aftsका । इति चतुर्थः पटलः ।