पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापरतबीये श्रोत २७५. आनशे व्याशे सर्वमायुयीनशे। अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव या निरस्मि । ममैव सम्वह हव्यान्यमे पुचः पिचे लोकङज्जातवेद इत्याधी- •यमानमभिमन्त्रयते यजमानः । १ । गतौ ॥ व्याहतीः सर्पराजीर्घमंशिरांसीति सर्वेष्टाधानेषु यजमानो अनुवर्तयते येनयेनाद्धाति । २ । एतस्मिये येजयेन मन्त्रेणाध्वर्युरामोधो वाभिमादधाति तेल मन्त्र तेनतेन सह पठति यजमानः ॥ नाहितमनभिहुतमप्रिमुपस्पृशति । आज्येनौषधी- भिश्च शमयितव्यः | ३ | तीक्ष्ण देव: यमेतग्मिनीशमितः स्पृष्टव्यः । अतः शमयितको सवा ज्योषधीभिः । तत या ते अमे पशुषु पवमाना प्रिया तनूयी पृथिव्यां यामौ या रथन्तरे या गायत्रे इन्दसि तां त एतेनाव- यजे स्वाहा। या ते अग्ने ऽ पावका प्रिया तनूयान्त- रिक्षे या वायौ या वामदेव्ये या चैष्टुभे छन्दसि तां तं एतेनावयजे स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया