पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· आपस्तम्बी सूत्रे | अरण्ये नुवाक्याच घेराखणे ऽच प्रयोकव्या भवन्तhaर्थ । ताच यास्ते अनेशिक दुवाको || २७९ यदिद दिवो यददा पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्टे सीदतु जातवेदाः शंभूः प्रजा- भ्यस्तनुवे स्योम इत्यभिमन्य पुरस्तात्प्रत्यङ् तिष्ठन्नाह वनीयमादधाति । ५ । तिनेवादधाति । मस्तिष्ठमिति तु भारद्वाजः || बृहत गोयमाने श्यैतवारवन्तीययार्थज्ञायज्ञीये च यथयाधानेन सर्वाभिव्यभिः सर्वभिः सपरात्री- भितृतीयेन च धर्मशिरसा यास्ते शिवास्तनुवा जात- वेदों या अन्तरिक्ष उत पार्थिवीयीः । ताभिः संभूय सगणः सजोषा हिरण्ययानिर्बह हव्यसमें । अपानं त्वामृत आदधाम्यवादमन्त्राद्याय गोप्तारं गुईं। दिव- त्वा वीर्येण पृथिव्यै महिमान्तरिक्षस्य पेोषेण पशूनां • तेजसा सर्वपशुमादधे असे सम्राइमैकपादाहवनीय दिवः पृथिव्याः पर्वन्तरिक्षालोकं विन्द यजमानाय | पृथिव्याख्या मूर्धन्सादयानि यज्ञिये लेोके । यो नो अनिथ्य यो ऽनिथ्यो ऽभिदासतीदमहं तं त्वयामि निदधामीति संभारेषु विद्धाति । ६ । इति पञ्चदशी कण्डिका