पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौतसूत्रे | शब्दा: पशुजातिविशेषवयमा इति अस्ति च करकवचन इति। तच ansar Jafमब्यते न करकवचनः मध्यपठितवात् पद्म- ब्दसमभिव्याहाराच| नं च करकडे पदोपदार इति वाच्यं सुख्यायें: संभवत्युपदाराश्रयायुतत्वात् अश्वस्व पदे व पदे इति पूर्व- पराभ्यां वैलतपरसङ्गन्छ । ठु अथ यजमानः शिवा अपति ये ते अग्ने शिवे तमुवी दय खराट्य ते मा वितां ते मा जिम्बताम् । ये ते अने शिवे मनुवौ सम्राट्चाभिभूव ते मा विशतां ते मा जिन्वताम् | ये ते असे शिवे तनुवौ विभू परिभूख ले मा विश मे मा जिन्दताम् । ये ते अमेशिनुवम् च प्रभूतिश्च ते मा विशतां ते मा जिन्यताम् । यात अमे शिवास्तवस्ताभिस्वादध इति । २ । मतः ॥ यास्ते अमे घोरास्तवस्तारितुं गच्छेति यजमानो देयाय महिखोति ताभिरेनं पराभावयति । ३।

प्रवेश पारकुण यजुषा डेव्यं प्रति महिणोति से चोरतमुविशिष्टमसिं “मलिङ्गात् । नाभिरिति घोरत परामर्धी मलार्थलेमासां बुद्धिात पराभावनमुत्सादनम् ॥ रसुवाक्या भवन्ति । ४ ।