पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरस्तात्मत्यश्वमश्वं धारयति । १६ । काकासलं चावमादवनौयायतनस्य पुरखानायडमुखं धाश्यतीत्यर्थः। तथा प्रदचिवमार्थ प्रत्यञ्चमाक्रमयतीति कल्पान्तराणि | द्वितीय- सपि माखमेवामय्य ततः प्रत्यङ्मुखो धार्थत दूत्येके पूर्ववाडवो भवति । १७ । पूर्ववाद युवेत्यर्थः । तयुकं बौधायन यई पूर्ववाहमिति युवानमि- स्वेदमुक्त भवतीति ॥ सद्भावे नान्यूर्वबाडेतागि कमीणि करोतीति पेङ्गायनिब्राह्मणं भवति । १८ । एतानि कर्मीप्युपतिष्ठत्यय इत्यादीनि । तत्राथप्रतिनिधित्वादमबुद्धन प्यमलिङ्गानां मन्याणाममितिः | अजकमएडवोस्त निवृत्तिः भव- विकल्पवात् || इति चतुर्दशी कण्डिका ! कमण्डलुपद आदधीति ब्राह्मणम्। अजस्य पद आदधीतेति वाजसनेयकम् | १ अखि कमण्डनुभन्दः परजातिविशेषवचनः यथा च त्रि शाब्दिकहरुदाइत कामण्डलेथ इति । विद्युत् कमण्डत्वादि-