पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापतम्बीये श्र मनोहोचात् तदैनं मुखेग संमाय मुखमुन्धं धारविवादध्यात् । तदेवान प्रायश्चित्तमिति भावः || · नामिमादित्यं च व्यवेयात् । १० । अन्यामारण्यामासयमन्तरागमन प्रतिषेधः ! दक्षिणतः परिगृह्य हरति । ११ । आत्मनो दक्षिणतः प्रसारिताभ्यां इखाभ्यां धारयन्हरति । अधीध्वं यजमानो वर दहाति । १२ । अधीध्ये हिरण्यं निधाय नाको ऽसि ब्रह्मः प्रतिष्ठा संक्रमण इत्यतिकामति । १३ । श्वर्युरिति शेषः || आश्चमश्वमभ्यस्थाविश्वा इति दक्षिणेन पहोत्तरतः संभारानाक्रमयति यथा हितस्थामेरजाराः पदमभ्यवव- तेरनिति | १४ | उत्तरत: उत्तरेण पार्थेन पार्श्वत आक्रमयेदिति श्रुतेः । इतिः अकारार्थी । तथा नाम संभारानाक्रमयति यथा तेम्वाहतस्यामेरा रास्तत्पदमभ्यवर्तेरन् । तत्रैव स्वयमेव पतिथनित्यर्थः ॥ प्रदक्षिणावर्तयित्वा यदवन्द इति पुनरेवाक्रमय- ति । १५ ।