पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे प्राचीमत प्रदिशमित्येषा ॥ विक्रमख महा अति वेदिषन्मानुषेभ्यः । चिषु लोकेषु जागृहि प्रजया च धनेन च ॥ इमा उ मानुपतिष्ठन्तु राय आभिः प्रजाभिरिड संबसेय | इहो इडा तितु विश्वरूपी मध्ये वसोर्दी- दिहि जातवेद इति माश्वो ऽश्वप्रथमा अभिप्रव्रजन्ति ... अवयजमानापेक्षया बहुवचनम् | तेन गमनमन्ता यजमानसापि भवन्ति ॥ दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावचक चिः परिवर्तते । ६ । दक्षिणते! विहारस्य गमयति चक्रं तद्यावत्तिः परिवर्तते ॥ पदक्तत्वो द्वेष्यस्य । ७ । षट्कलो यावत्परिवर्तत इत्यनुषङ्गः ॥ जानु धारयमाणस्तृतीयमध्वनो भिं हरति नाभिने तृतीयमास्यदर्भ तृतीयम् । न कर्णदनमत्यु- |८| 1 गताः ॥ प्रद्युमृद्ध निरडीयान्मुखेन संमायादध्यात् | ८ | यदि जावादिप्रमाणाबाम्यादिप्रमाणे मुि ततः प्रमाणा-