पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०१७..] पीये श्रौतसूत्रे | निधो यो निथ्यो ऽभिदासतीदमहं तं त्वयाभि- निदधामीति संभारेषु विदधाति । ८ । गतौ । इति योदशौ कfण्डका । यो जाह्मणो राजन्यो वैश्यः श्रद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्याध्यात्पुष्टिकामस्य | १ | ब: फीतश्री: असुरनिदर्शनं च पोषातिशयदर्शनार्थम् । ए नृशंसो बलिष्ठश्च सन् पुनःपुंसा धनमादाय स्वीततो भवति ॥ हे त्वस्य तता नाहीयात् | २ | अब iedarः य नratureजामः ॥ अम्बरीषादलकामस्य दक्षामाजबलता ब्रह्मवर्चस अम्बरीष | पत्र बौधायन: अपि वा गाईपत्यादेवाग्वाशर्यपथ- नमादधातीति । लिङ्गं चाज प्रदर्शित तस्य चेधा महिमान व्यौहदि- ति। विट्युवादिलवतो वैकचोनय इत्येक इत्याश्वलायनः ॥ वामदेव्यमभिगायत चाहवनीय उड्डियमाणे | ४ |