पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. १८. २.] मस्तबीये श्रौतसूत्रे | प्रजापतेः । ऊर्ध्वीरोहद्रोहिणी योनिरः प्रतिष्ठिति- रिति सर्वान् | २ | पञ्चधेत्येवान्तो मन्त्रस्त्रित्वे ऽप्यन्नौनां विराडभिधानात् ॥ इत्यष्टादशी कण्डिका । इति पञ्चमः पटलः ॥ यस्याष्टाकपालस्य तन्त्रं प्रक्रमयति । १ । तेवामिषु तन्त्र प्रक्रमयति तच पौर्णमास तन्त्र तत्रैव प्रयोगतो मुख्यत्वात् । तथा तसेव हेतुसुवाह भारद्वाजः तस्मान्निरूढमय्यामे पौर्णमासविकार स्यादिति । तन्त्रं प्रक्रमयतीति च व्याख्यातं प्राक् ॥ निरुतं हविरुपसन्दप्रेक्षितं भवति । अथ सभाया मध्ये ऽधिदेवनमुइत्यावेोठ्याक्षाच्युष्याक्षेषु हिरण्यं नि- धाय समृद्ध व्यूद्ध प्रथयित्वा निषसाद घृत इति मध्ये ऽधिदेवने राजन्यस्य जुहोति | २ | उपमादनवचनेनैव सिद्धे निरुप्तवचनमप्रोचितवचनं च उपमादनस्थ · निपाङ्गवस्थापनार्थं प्रोक्षणम्यानङ्गत्वख्यापनार्थं च तेन साक सूर्येोधता निर्वपतीत्यादातुपसादनान्तं क्रियते । वैचिन्यायें वा ॥ यत्र दौव्यन्ति तदधिदेवनम् । श्रच्चाः विभौतकाः । समूह्य संहत्य | व्यूह्य विद्युत् प्रथयिता प्रसार्थ | राजन्यग्रहणान्न वर्णन्तरवा