पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलम्बीये श्रौतसूत्रे । पतसः वार्पराज्य इति सत्याषाढः । चौणि घर्मशिरांसि 1 द्वतीयं तु घर्मशिरो ब्रह्मणेत्यन्तं भवति ॥ • यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीयीः । ताभिः संभूय सगणः सजोषा हिरण्ययो- निर्वड हय्यमने ॥ प्राणं त्वामृत आदधाम्यनादमन्ना- चाय गोतारं गुत्यै | दिवम्वा वीर्येण पृथिव्यै महिना- न्तरिक्षस्य पोषण पशूनां तेजसा सर्वपशुमाद्धे ॥ अने गृहपते ऽहे बुभ्य परिषद्य दिवः पृथिव्याः पर्यन्त रिक्षालोकं विन्द यजमानाय | पृथिव्यात्वा मूर्धन्सा दयामि यज्ञिये लेोके । यो नो अग्ने निथ्यो यो ऽनिष्यो इभिदासतीदमहं तं त्वयाभिनिधामीति संभारेषु नि दधाति । २ । सुगार्हपत्यो विदहबरातीरुपमः श्रेयसीःश्रेयसीद- धत् । अझै सपना अपत्राधमानो रायस्पोषमिषमूर्जम सासु बेहोत्याधीयमानमभिमन्वयते यजमानो धर्म- शिरांसि चैनमध्वर्युवीचयति । ३ इति द्वादशी कण्डिका । इति तृतीयः पटलः ॥