पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये | अदिते सूर्य ग्रहवनीयमाद्धाति । १ अर्धेदिते ऽः प्रतिष्ठापनं यथा स्यात्तथा प्रारम्भः कार्यः ॥ उदिते ब्रह्मवर्चसकामस्य | २ | तत्र गाईपत्यस्याय्युदिताधानमाड सत्यावाढः सर्वानुदिते ब्रह्मवर्चस कामस्येति ॥ · गाईपत्ये प्रणयनीयमाश्मदीपयति सिक सायोपथमनोरुपकल्पयते । ३ । प्रणयतीचं प्रवधनार्थभिन्धनम् | उपकल्पयते पात्रेण गृह्णाति || नमुद्यच्छत्योजसे बलाय त्वाद्यच्छे वृषणे श्रुष्मायायुषे वर्चसे | सपनतूरसि चतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः | पुष्टिया ते मनुष्येषु पप्रये तथा को अग्रे जुषमाग रहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षादातात्पशुभ्यो अध्योषधीभ्यः । यत्रयच जात- वेदः संबभूथ ततो नो अमेजुषमाण एहि ॥ उदुत्वा विश्वे देवा इत्येताभिश्चतसृभिः । ४ । तसादीतभिमुद्धरति ॥ उपरीवानिमुद्यच्छति । ५ । इवेषदर्थे । अग्निसुद्धरन्किंचिदुगुणातीत्यर्थः । उपरीवाशिसुद्गृतीया- दुद्धरविति हि ब्राहाणम् ॥ 34