पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. १२.१.] पीये। भृगूणां त्वा देवानां व्रतयते व्रतेनाद्धामीति भार्ग- वस्यादध्यात्। अङ्गिरसां त्वा देवानां व्रतपते व्रतेमाद- धामीति यो ब्राह्मण आङ्गिरसः स्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेनादधामीत्यन्यासां ब्राह्मणीनां प्रजानाम्। वरुणस्य त्वा राज्ञो व्रतपते व्रतेनादधामीति राजः । इन्द्रस्य न्वेन्द्रियेश व्रतपते व्रतेनाद्धामीति राजन्यस्य | मनोस्त्वा ग्रामण्यो व्रतपते व्रतेनाद्धामीति वैश्यस्य | ऋभ्रूणां त्वा देवानां व्रतमते व्रतेनादधामीति रथकारस्थेति यथयाधानानि ॥७॥ राजा अभिषितः । राजन्यः क्षचियः । स्थकारो व्याख्यातः ॥. इत्येकादशी कण्डिका । भूर्भुवः सुवरिति व्याहृत्यः। भूमिभूति सर्पराज्ञियः । घर्मः शिरस्तदयमग्निः संद्रियः पशुभिर्भुवत् । बर्दिस्तो- काय तनयाय यच्छ ॥ वातः प्राणस्तदयमग्निः संप्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच ॥ अर्कञ्चक्षुस्त दसौ खर्यस्तदयमग्निः संप्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चः शुक्रा तनूः शुक्रं ज्योतिरजसं तेन मे दीदिहि तेन त्वादधे ऽग्निनामे ब्रह्मणेति घर्मशि- रांसि । १