पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे संभवे धेश सद्यःफलत्वात् । अनजान्देयः उदहनकर्षणादिभि मकृष्टफलत्वात् । पटौदी गर्भिणी देख्याच प्रकः । अन्य इति पुनःपुन्दरनुक्रमणं च तत्तत्मसार्धमेव ॥ जातं यजमानो ऽभिप्राणिति प्रजायतेत्त्वा प्राणेना- भिप्राणिमि पूष्ण: पोषेण मह्यं दीर्घीयुत्वाय शतशार दाय शतं शरद्भ्य आयुषे वर्चसे जीवात्व पुण्यायेति । ५ । अभिप्राणिति अनेरुपर्युच्छमिति ॥ अजीजनत्रभुतं मयसो ऽस्रेमाणं तरणिं वीडुञम्भम् । दश स्वसारो अनुवः समीचीः पुमतं जातमभिसंरभ- तामिति जातमञ्जलिनाभिगद्य सम्राडति विराडसि सारस्वता बोसो समिधातामन्नादं त्वानपत्यायेत्युप समिध्यायैनं प्राञ्चसुहृत्यासोनः सर्वेषां मन्त्राणामन्तेन रयंतरे गीयमाने यज्ञायजोये च यथाधानेन प्रथमया • व्याहत्या दाभ्यां वा प्रथमाभ्यां च सर्पराजीभ्यां प्रथमेन व घर्मशिरसा | ६ | • संभारेषु निदधातीति वक्ष्यमाणेन संबन्धः | अभिग्रहणमाध्वर्यम् । अभिस्टद्य न्यञ्चमन्ञ्जलिममेरुपर कृत्वा । उद्धृत्योर्ध्वीजलिमा गृहीत्वा आसीनः सम्यगासीनः दक्षिणामापूर्ध्वशुरातन इति विशेषणात् यदा दचिणानाबिचोर्ध्वमुत्वादिमियमो नास्तीत्यर्थः। अथ समाख्या- भिरुपदिष्टानि यथवीधानादीनि स्वरूपेण दर्शयति ॥