पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये श्रौतसूचे! जातवेद इति निर्वयमानमभिसतव- उपावरोह यते | १२ | निरृत्तमात्रमित्यर्थ ॥ इति दशमी कण्डिका ॥ अच चतुहौतॄन्यजमानं वाचयति । १ । चिन्तिः सुभित्यादि पञ्चानुवाकाश्चतुर्हेतारः || अजः पूर्व: पूर्वेभ्यः पवमानः शुचिः पावक ईडय इति जातमभिमन्त्रयते । २ । 'जाते यजमानो वरं ददाति | ३ | पूर्व एव वरव्य रूपमाई ॥ गौवें वो ऽतिवरो ऽन्यो धेनुर्वरो ऽतिवरो ऽन्यो अनजान्वरो ऽतिवरी ऽन्यः पष्टौही वरो ऽतिवरा वरो वरचितव्यः स च गौः । कुतः | तस्या एव जात्यन्तरेभ्यो बहु फलवेन वरर्थितव्यत्वात् । अन्यखजाश्वादिजातिरतिवरः वरजातीय- natत्य वर्तते न वर इत्यर्थः । गोस्तुत्यर्थं चैतत् यथा पशवो वा अन्ये गोअश्वेश्च इति । ततश्च वरचोदनासु गौरेव देयेत्यर्थः । गोस्वपि