पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी सूत्रे मामौदनिकादिति चयर्थे पञ्चमी। तथा ब्राह्मौदनिकस्येत्येव भार- द्वाजः । तत्व मापनीय तस्मिन्देशे मन्यति ॥ उद्यत्सु रश्मिषु दशहाचारणी समवद्धाति |८| उदयात्पूर्वभाविना ये रश्मयस्तेषूद्यत्तु प्रायां दिशि जातप्रकाशाच्या- -मित्यर्थः अन्यथाधारिते सूर्य प्राइवntefeयनेन विरोधात न गाईपत्थमादधातीति श्रुतेश्च समवदधाति अधरस्यामुत्तरा स्थाप- पति। तच प्रतीचीनमजननामरणि विधायेति बौधायन: ।। सहामे ऽमिना जायस्व सह रय्या सह मुथ्या सह मजया सह पशुभिः सह ब्रह्मवर्चसेनेत्युपतिष्ठत्यश्वे मि सन्यति | ८ | .: उपतिष्ठति समीपचे ॥ श्वेतो वो ऽवितिलाशो भवति रोहितो वासित- आतुरपि वा य एवं कश्चिाण्डः । १० । अविलिनादः अखिनेवः ॥ मध्यमाने शक्केः सांकृतेः साम गायति । धूमे जाते गायिनः कौशिकस्व। अरण्योर्निहितो जातवेदा इति नाम साम ।