पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वापरतबीये श्रौतसूत्रे । यास्ते शिवास्तनुवा जातवेदो या अन्तरिक्षे दिवि याः पृथिव्याम् । ताभिः संभूय सगणः सजोषा हिरण्य- योनिर्वह हव्यमन इति गार्हपत्यायतमे सौवर्ण हिरण्य- शकलमुत्तरतः संभारेषूपास्यति । ३ । "हिरण्यस्य पार्थिवसंभारत्वे ऽपि वचनादुत्कर्षः । तसंभाराणमुपर्युक्त- भागे न्यथति ॥ चन्द्रमग्निं चन्द्ररथं हरित्वचं वैश्वानरमसुषद् सुव- विंदम् । विगाह तूर्ण तविषीभिरावृतं भूर्णि देवास इयं दधुरित्युपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति । ४ । . गतौ ।। यदि देष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तेन निर- स्येत् । ५ यां दिशं प्रति ईष्यः स्थितः स्याचेन दिग्भागेन निरस्येत् | रजतं . वृषलाय वाजाताय वातिप्रयच्छतौति बौधायनः ॥ एवं सर्वेषूपास्य करोति । ६ । आयतनान्तरेष्वप्येवं हिरण्यमुपास्य शेषमपि तत्रतत्र करोतीत्यर्थः ॥ ब्राओौदनिकाइस्मापोह्य तरिमञ्छमीगभीदर्शि मन्थ- ति । ७ ।