पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-भारती पशाम्बीये श्रौतसूत्रे मा प्रजाते प्रजनविष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोक इति प्रतिगृह्याभिमन्त्रवते यजमानः । ८ पुनः प्रतिग्टह्मेति वचनमानन्तर्य मा दवयरभिमन्त्रस्य व्यवाय इति ॥ Trrent afण्डका । इति द्वितीयः पटलः ॥ मयि गृह्णाम्ये अग्निं यो नो अग्निः पितर इत्युभ अपतः। अपेत वीतेति गार्हपत्यायतनमुत्य शं नो देवीरभिष्टय इत्यद्भिरबोक्षति । १ । गतो ! एवं दक्षिणामेराहवनीयस्य सभ्यावसथ्ययोथ। २। एषामायतनान्यस्येवमेव कैकमुत्यावोजति ॥ एवमनुपूर्वीयेवैधत ऊर्ध्व कर्मणि क्रियन्ते । ३ । fearrared si fवभन्चार्थ गार्हपत्यायतने निव- पत्य दक्षिणाशेः । अर्ध चैधं विभञ्य पूर्वेषु । ४ । पूर्वेषु श्रायतनेविति शेषः । यदा न सम्यावसथ्यो तदा सर्वमादव-