पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आरती | इस सिव तपसी यज्जनिष्यते । अनिमश्वत्थादधि हव्य- वाई शमीगभीज्जनयन्यो मयोभूः ॥ त्रयं ते योनि- त्विय इत्येताभ्याम् । ५ । धू

उपयुषं उष:समीपे | निष्टपनानन्तरमग्निसुदापयेत् अभापोह्येत्युत्त

रत्रवचनात् अनुगमयत्येवमग्निमिति कल्पान्तरेषु व्यक्तवचनाच || अभी रक्षांसि सेघति शुक्रशोचिरमर्त्यः शुचिः पावक ईडय इत्यरणी अभिमन्य मही विश्पनी सदने ऋतस्याबीची एतं धरुणे रयीणाम् । अन्तर्वत्नी अन्ध जातवेदसमध्वराणां जनवथः पुरोगामित्यरणी आहि- यमाणे यजमानः प्रतीक्षते । ६ । प्रथमं निष्टते अभिमन्य तत हिमाणे प्रतेते ॥ दोया च ते दुग्धचोर्वरी ते ते भागधेयं प्रयच्छा- भीति यजमानाय प्रयच्छति । ७ । आरोहतं दशतं शक्करीर्ममर्तनान आयुषा वर्चसा सह। ज्योग्जीवन्त उत्तरामुत्तरां समां दर्शमहं पूर्ण- मासं यज्ञं यथा यजा इति प्रतिगृह्यर्खियक्ती स्थ अभिरेतसौ गर्भं दघाथां ते वामहं ददें। तत्सत्यं यदीर विभृयो वीर अनयिष्यथः ॥ ते मप्रातः प्रजनिष्येथे ते