पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारती भव श्री आहि यान्यासन्सवितुः सव इत्युत्तरेण गार्हपत्यायतनं कल्याघमजं बध्नाति । १७ । मषः कृष्णविन्दुः || इति मसी कण्डिका अथ यजमानो व्रतमुपैति वाचं च यच्चयन्तात्ता-- त्यमुपैसिमानुपाव्यमुपैमि देवीं वाचं अच्छामीति । १ । सत्यवचनमकन्येera Adोपायनमभिप्रेतं मन्त्रलिङ्गात् ब्राह्मौदनिक- काmarrivariatuतलाच ॥ वीणातूणवेनैनमेतां रात्रि जागरयन्ति । २ । auो वंशः || अपि वा न जागर्ति न वाचं यच्छति । ३ अपि वाग्यमनमन्दस्य लोपो देवों बादं यच्छामीति ॥ शल्करत रात्रिनेतसमिमिन्धान आस्ते शल्करग्नि- मिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोकद्धा- ति मृत्युं तराम्यहमित्येतया । ४ । 1 बमले। जगणपक्षे मन्त्रावृत्ति विपर्यये तु सकृदेव महान्ति काधान्याधाय खपित ॥ तस्मिन्क्षपञ्चयमरणी निष्टपति जातवेदो भुवनस्य रेख