पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बीये । बदनाङ्गत्वमासामेव बाधितं भवति आधेयास्वेवाग्निमादधानेनेति वचनाचाधानाङ्गलम्। तस्मानान्तरेषु समिधो न भवन्ति ॥ तस्य याथाकामी भरणकल्पानाम् | १३ | तस्थापनतान्याधेयस्य याददुपनामं ब्राह्मौदनिकोकभरणकल्पामां याथाकामौ । तद्भरणकालोकानि ब्रतानि भवन्ति न वेत्यर्थः ॥ डादशाहं चरेदेकार्ड वा । १४ । यदोपनतमख्याधेयं तदा पुनरपि दादशाहमेकाई वा व्रतानि चरिवा- दधीत ॥ व आधास्थमानः पुनर्ब्रह्मोदनं पचति । १५ । अधिकारादयमय्यनुपमतान्याधेयस्य विधिः । अन्यत्तु मतम् । व आधास्यमान इत्यविशेषवचनात् सर्वस्यायं नित्यः पुनर्ब्रह्मादनः तेन थो येकातक श्रधाता तस्याप्यावर्तनीय इति । तदुक्तं बौधायनेन डिर्ब्रमोदनसु केब्रुवत इति ॥ यो ऽस्यानिमाधास्यन्स्यात्स एतां राचि व्रतं चरति न मांसमाति न स्त्रियमुपैति । १६ । य आधास्यनित्यध्वर्येरेक ग्रहवं सर्वर्निजामुपलक्षणं वा । तथा च भारद्वाजः अध्वर्युरेव व्रतं चरेदित्येकं सर्वर्विज इत्यपरमिति ॥ प्रजा अग्ने संवासयाशाञ्च पशुभिः सह। राष्ट्राण्यस्मा