पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीये श्रौतसूत्रे | एतेनैव कल्पेन सर्वम्पार्थिव । ५ । कपो विभागप्रकार: || अर्भमासोति सिकता निवपति संज्ञानमित्यू- घान् । ६ । तान्निवपन्यदचन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति । ७ । यदद इति चन्द्रलक्ष्मध्यानप्रकारो ब्राह्मणानुसारदर्शितो म मन्त्र इति अष्टव्यम् ॥ • उद्यमे अधि मातुः पृथिव्या विश आविश महतः सधस्थात् | आखुं त्वा ये दधिरे देवयन्तो हव्यवाह भुवनस्य गोपामित्या खुकरीषम् ॥ यत्पृथिव्या अनामृतं संबभूव त्वे सपा । तदग्निरम्नये ऽददात्तस्मिन्नाधीयताम- यमिति गार्हपत्यायतने वमोकवां निवपति | ८| गत || यदन्तरिक्षस्येति दक्षिणाग्नेः । यहिव इति पूर्वेषु ॥ ८॥ अमाम्मतमित्यादेरुभयवानुष | इमोतु मन्त्रौ तदापुरमये इददात्तदादित्यो ऽमये उददादिति विकृतरूपौ पटितवान्बौधायनः || उत्समुद्रामधुमा ऊर्मिरागात्साम्राज्याय प्रतरा दधानः। श्रमी च ये मघवाना वयं चेषमूर्जं मधमत्स- 33