पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारती व्यापस्तम्वीये श्रौतसूत्रे | राजन्यस्थ ॥ त्वामने समिधान यविष्ठ देवा दूर चक्रिरे हव्यवाहम्। उरुज्जयसं एतयोनिमाहुतं लेयं चक्षुर्दधिरे चोदयन्वति ॥ त्वामे प्रदिव आहुतं घृतेन सुम्मायब: सुषमिधा समीधिरे । स वाटधान ओषधोसिरुक्षित उरु जयांसि पार्थिवा वितिष्ठसे ॥ घृतप्रती व स् धूर्घदमग्निं मिर्च न समिधान ऋऋञ्जते । इन्धानो अक्रो विदथेषु दोद्यच्छुक्रवर्णीमुदु नो वंसते धियमिति वैश्यस्य | ३ | SUPARNIS इति पट्टी काण्डका । समितिली वत्सतरीददाति । १ । अध्र्य प्रतिष तथा च वयत्युपोत्तरखचे वत्यंतरीरतिक्रा- न्तवसभावा स्तनपानोपरता इति यावत् | नात्र प्रतिग्रहमन्त्राः यज्ञलादङ्गदक्षिणालाच ॥ प्राञ्जन्ति ब्राह्मण आदनम् | २ ब्राह्मण कविजः ! प्राशितवद्धः समानं वरं ददाति | ३ | वरन्दो व्याख्याते | समानमिति वचनादन्ये वरा अध्वर्येरेव भवन्ति ॥