पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र चिनियादश्वत्यात्संभृता बृहत्यः शरीरमभिसंस्कृता स्थ । प्रजापतिना यज्ञमुखेन संमितास्तिखस्त्रिइद्भिर्मि- थुनाः प्रजात्या इति । १ । 'fafrभ: प्रथमे ग्राer Jeeter भवन्ति । प्रतिताच पाण्य पात्रेषु ॥ एवं स्थिते अध्वर्युः शेषसंकर्षणादि प्रतिपद्यते । पिण्डं सव्येन त्रियते सामर्थ्यीत् ॥ संकर्षण निष्कषणम् | चिचियो लक्ष्ाण्यः ग्राम- •तोर्यादियपदेशक इत्यर्थः । खिभिगवत्यः फलवत्यः । विवर्तयात विलोडयति ॥ अथादधाति घृतवतीभिरानेयोभिगीयत्रीभित्री हाण स्व विष्टुम्भी राजन्यस्य जगतीभिर्वैश्यस्य | २ | उत्तरसूचे सिद्धे घृतवतीभिरित्याद्यनुक्रमलं वैविध्यार्थं ब्राह्मण- करवा || समिधामि दुवस्थतेत्यषा ॥ उप त्वाने हविष्मतीष्टे- ताचीर्यन्तु हर्यत । जुषस्त्र समिधो मम ॥ तं त्वा समि रिएितेन वर्धयामसि | बृहच्छोचा यविश्येति ब्राह्मणस्य || समिध्यमानः प्रथमो नु धर्मः समक्तभिर ज्यते विश्ववार। शोचिष्केशा नृतनिर्णिक पावकः सुयज्ञो अग्निर्यजयाय देवान्। घृतप्रतीको मृतयोनिरनि समिडो तमस्यान्नम् । षत्वा सरिता वहन्ति घृतं पिवम्सुयजा यक्षि देवान् ॥ आयुर्दा अन्न इति