पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारती अर hia तीये दव्या ब्रह्मौदनादुनृत्य म वेधसे कवये मेध्याय बचा वन्दारु वृषभाय वृष्णो । यतो भयमभयं तन्नो अव देवान्यजेहेद्यानिति जुहोत्यभि वा मन्त्रयते । ८ । बादनमुदाय ततो दर्य गहौवा जुहोति तमभिमन्त्रयते वा ॥ चतुधी ब्रह्मोदनं व्युद्धत्य प्रभूतेन सर्पिधापसिच्य कपनमुच्छिन्दश्चतुर्थ आर्षेयेभ्य ऋत्विग्भ्य उपाहति।। व्युत् पृथक् पात्रेषु निशिष्य | कर्षम् भूभेनुरिक्षय पाचाणि गम- यन् । अनुछिन्दन् यावदलिंजो टहन्ति तावदनुत्सृजन | आर्षेयेभ्यः ऋषिवेद: तं ये विदुत आया: वेदतदर्थयो: श्रुत्यर्थः प ब्राह्मण ऋषिरार्धयो यः वानिति लिङ्गात् । कात्यायनवाद ये मत भूयः पञ्चपुरुष वा योमिं श्रुत: fun: Dewar आयात संतकुलीना जीना भवन्तीति || व्युद्धरणादि याजमार्ग चतुर्थ उपोदतीति वचनात् । अत एव वचनान्त्रोद्गातुरंशः सत्ययुगातरि | तथा व तासुदनं पचतोय तं चतुर्थ्य - "येचा महर्लिय उuteीति तय करिष्यतीति । अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाण्यः । अयं ब्रह्मौदनशेष संक्रव्य तस्मिन्नाज्यशेषमानीय तस्मि- श्चिचियस्याश्वत्थस्य तिस्रः समिध आद्री: सपलाशा: प्रादेशमात्यः स्तिभिगवत्यो विवर्तयति । १० । eft rait afse i