पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलबोये श्रौतसूत्रे परिमितान्त्रीहीन्यवान्या निर्वपति | ब्रह्मोदनशब्दः कर्मनाम । एते- नान्यचापि ब्रह्मादमचोदनासु नाना धर्मतिदेशः सिद्धो भवति । भवति चात्र लिङ्गं तस्मिन्ब्रोदनं पक्का चतुरा ब्राह्मणाम्भोजयेत् चतुःशरावं बौदनमिति ॥ देवस्य त्वेयनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथममपानायेति द्वितीयं व्यानायेति तृतीयं ब्रह्मणे जुष्टमिति चतुर्थम् | २ | द्वितीयवतीययोरभि ब्रह्मण इत्यनुषङ्गः ॥ तूप या सर्वाणि | ३ | गतः ॥ चतुर्षूदयात्रेषु यचति । ४। पात्रपरिमितमुदकं उदपाचम् ॥ न प्रक्षालयति न प्रत्रावयति । ५ । ३३७ ● तु अनिनिकाने पचतौत्यर्थः || वीरे भवतीत्येके | ६ | दिला हस्तेन न शोधयति न चापला खावयनि किं जीवतण्डुलमिव अपयतीति विज्ञायते ॥ ७ ॥ ईषदभव किन्नतण्डुलमित्यर्थ ॥