पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ व्यायतम्बी श्र vवधान तहर्तिकर्मण प्रकार उपरिहाइच्यते ॥ निर्मथ्यं वा | १४ | गतः ॥ यदि सर्वमौपासनमाहरेदपूपं यवनयं ब्रोद्दिमयं चौदुम्बरपर्णभ्य संख्यायतन उपास्थेद्यवमयं पश्चा- दिम पुरस्तात्तस्बिाध्यात् । १५ । सवाधाने दावपूपी पृथक् पर्वाभ्यां स्टल ब्राह्मदनिकायतने चिंघा तयाग्निमाध्यात् || सर्वमप्यौपासनमाहरलापूपाबुपास्वेदित्यपरम्। १६ । इति चतुर्थी कfण्डका । इति प्रथमः पटलः ॥ अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडहे प्राची- नग्रोव उत्तरलोकि पाजके वा निशाया ब्रह्मोदन चतुःशरावं निर्वपति । १। पाञका नाम बैदलं महानमापकरणम् । निशा चतुर्धाकृताया राजे- द्वितीयो भागः । ब्राह्मणेभ्य ओोदनो ब्रह्मादनः प्रवा ब्रह्मणे प्राणायेति लिङ्गात् । चतुःभरावं निर्वपति चतुर्भिः शरावैः