पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी श्रौतसूत्रे तं पूर्वेणावसथ आवसथ्यः | ८ | आवसथो ऽतिथीनां वासभूमिः । शेषं पूर्ववत् ॥ • केशरम वपते नखानि निहन्तते खाति। एवं पत्नी केशवर्जम् ।। वयते वापयते । शेष: सुगमः ॥ _५. ४..१३.] २१५ श्रीमे बसानो जायापतो अग्निमादधीयाताम् । १० । लाला चौn aatarतां न च ते मागाधानानझातामित्यर्थः । भारद्वाजस्वाद पुरखाद्ब्राह्मौदनिकात्परिधीयातामित्येक पुरस्ता- लंभारनिवपनादित्यपरमिति || • ते दक्षिणाका ध्वर्यवे दत्तः । ११ । गतः। अाह बौधायन: प्रयाभ्यां व्रतोपानीयं पायति तस्याशित भवतः समिर्मिग्रस्य पयोमिश्रखेति । तथा दिवाराची बोपा- स्तमयमिति कात्यायनः ॥ अपराह्णे ऽधिवृक्षनर्ये वौपासनादमिमाहत्यापरेण गार्हपत्यायतनं ब्राह्मौदनिकमाद्धाति । १२ । अध्वर्युरिति शेषः । कालविशेषौ पिण्डपिढयज्ञे व्याख्यातौ । ब्रह्मो- दनायें ब्रिाह्मीदनिकः ॥ श्रौपासनं वा सर्वम् | १३ |