पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● भारती भवन कापसाम्बीये श्रौतसूत्रे | बाएं चचुर्निमित आदधीत यहादश विक्रामा ३ इति परिमितं चैधापरिमितं चावरुद्ध इति । सत्यावाढवाह चक्षुषा प्रक्रमान्प्राम- मौतेन विज्ञायत इति ॥ तदेतfaferi aaवर्णनामविशेषेण २४४ ते दादश famालेम्वमिमादधीतेति ब्राह्मणोतपक्षी पि हिरण्यकेशिना स्वीर्यवेन दर्शित: द्वादशमु विक्रामेष्वशिमादधौते- त्यनवयमेन श्रूयत इति ॥ दक्षिणतः पुरस्तावितीयदेथे गार्हपत्यस्य नेदीयसि दक्षिणाम रायतनम् । ५१ पत्या दक्षिणत:पुरस्ताहितीयदेशे गार्हपत्याहवनौययोरन्तरा देशस्य तौयो ऽशो बिगता यसाशास तथोकः || गार्हपत्य नेदीयतीति परमतविरामायें बौधायनेन मध्यदेशवचनात् यथा. दक्षिणता विषुवयन्त्राचार्यपचनस्लेति । समौषeant वे facta देशस्य पश्चात् लोकान्तरे देश इत्यर्थः । तथा च रूयं दर्शयिष्यति गाईपत्याननीययोरन्तरालमित्यादिना || अन्यदाहवनीयागारमन्यमापत्यस्य । ६ । गाईपायागारात्मेदावनौयस्यायागार कर्तव्यमित्यर्थः । तयोरे- बान्यतरत्र दक्षिणग्न्यायतनम् ॥ अग्रेशाहवनीय सभायां सभ्यः ॥७॥ सभा नशाला | तत्र सभ्यो निराधेयः are attarene स्यादिति भावः ॥