पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प उजन्यमानमस्या अमेध्यम पासानं यजमानस्य हन्तु | शिवा नः सन्तु प्रदिशचनलः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवर्ण देवयजनमुदत्य शं मो देवीरभिष्टय आपो भवन्तु पीतये | शंयोरभिलवन्तु न इत्यहिरवोदय सिमञ्जुदोषीनवंशं शङ्खं करोति । १ । २०३ विधाय गार्हपयशरणं करोति ॥ Fearte aai ad गार्हपत्यायतमं भवति । २ । तस्य शरणस्वाद देशव सार्थव्यस्त्र स्थानं भवति ॥ तस्मात्प्राचीनमधासु माह्मणस्याहवनीयाय- तनम् । एकादशतु राजन्यत्य | वादशसु वैश्यस्य । ३ । अष्टास पक्रसेवतियातनीयम्यानम् । अमो विपदस्त्रिपदो वा । पदं पञ्चदशाकुष्ठमिति बौधायन: दादशाङ्गुलमिति कात्यायमः ॥ i चतुर्विंशत्यामपरिमिले यावता वा चक्षुषा मन्यते तस्मान्नातिहरमाधेय इति सर्वेषामविशेषेण श्रूयते । ४ । चतुर्विंशतिक्रमेम्वाधेयः । अपरिमिते वा देशे अपरिमितमुकात्परि मादूविषय इति प्रागेदोकम् | यावना वा चनुषेत्यादि तय्यार्थः नायकमादिना रज्या मिश्रौते किं तु यावता देशेन वयोकान्यक्र- मषा परिचित aret Fair Feaffशतिरिति । तस्मा- प्रातिदूर तथ्यावधेरल्यान्तरे संvिed श्राधेय इति ॥ तथा च