पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पन्तबी यस्मिन्नक्षत्रे ऽग्निमाधास्यन्स्यात्तस्मिन्संवत्सरे पुरस्ता- देताः समिध आध्याहादशाहे झड़े व्यह एकाहे यस्मिन्नहन्याधायते ततः पुरस्तात्संवत्सरे यत्समानस्थानमः तस्मि-' दादशाहादौ वारयाहरणादि कृत्वा समिध श्राद्ध्यात् ॥ यावासिमाधानेन | ५ | प्रसादादिसाता अय्याधेया एवं प्राकू समारोपणत् न ढपेक्षणीयाः । कस्मात् । अनाहितस्तस्यानिरित्याजः यः समिधो ऽनाधायाग्निमाधत्त इति श्रुतेरित भावः ॥ अथ व्रतं चरति न मांसमनाति न स्त्रियमुपैति मास्यामि गृहाइरन्ति नान्यत आहरन्ति | ६ | गताः ॥ ब्राह्मौदनिकेन संवत्सरमासीत | ७ | संवत्सरग्रहण द्वादशाहादौनामप्युपलक्षणं इतरथा तविधिवैयथ्यात् ॥ औपासनश्चेदाहित एतस्मिन्नस्याग्निकमणि क्रियन्ते श्रोureनखेदाहित: a returnerceदेश: norfवामी नियम- मित्तिकानि कर्माणि क्रियते । ऊर्ध्वं लम्बाधेशनित्यानि सुभ्यन्ते । एषामथः श्रोतरेवाप्यन्ते यथा मित्यहोमादीनाम् । नैमित्तिकान्