पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे

स ते मास्थादिति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा ।१४।

शुरुबादधः पुरस्ताद्भागेन प्रत्यागमयति अछि । पावा यशद्भागेन ॥

आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इति बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधिनिधत्ते १५

प्रारभते आलभते । शौर्षन शिसि ॥

इति चतुर्थी कण्डिका!


प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ तौ प्रत्यायनौ १

याभ्यामेतान्यां प्राग्गमनमुक्त प्रत्यागमने ऽपि दावपि तौ भवतः जतु क्रमानुसाराद्वितीय एवेति भावः ॥

अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽन्धः सादयति २

अन्तर्वेदि मादयति । कुत्र प्रदेशों । परिधिदेशे । सनौये सप्तमी रेय मध्यसपरिधिस्थानसमीप इति ॥