पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतमूचे।

सर्वं लुत्वा देवबर्हिः शतवल्शं विरोहेत्यालवाानभिमृशति । ८

लुलेति हुख छान्दसः ॥ येषु काण्देष्वान्जूना दीस्त बालवाः ॥

सहस्रवल्शा वि वयं रुहेमेत्यात्मानम् ।।९

गनः॥

अदित्यै रास्नासीति त्रिधातु पञ्चधातु वा शुल्बं करोति । १०॥

धातुः संधिः । भल्बमेकसरा रज्नुः थानि ल्वानि सभा भंभच्छ- तौति लिङ्गात् ॥ अनाह भारद्वाजः धातोधातौ मन्त्रमावर्तयतीति। तथा तत एव बाईषः एल्वं करोतीति च ॥

आयुपिता योनिरिति प्रतिदधाति । ११ ।

अतिदधाति संद्धाति॥

अदित्यै रास्नासीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्यालुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधायेन्द्राण्यै संनहनमिति संनह्यति । १२ ।

निधनानासेकैकस्य संभरणं. वेत्येकवचनात् ।।

पूषा ते ग्रन्धिं ग्रथ्नात्विति ग्रन्थिं करोति । १३

गतः ॥