पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपबीये । श्रद्धायुक्तस्येति । भारद्वाजश्वाह अथातः श्रधानखादधामस्य न पृच्छेन्न नक्षत्रमिति ॥ . सोमेन यक्ष्यमाणो नर्तुं वन्न नक्षत्रम् | २१ आधानानन्तरं सर्वकर्मभ्य: प्राक् सोमाय दीक्षियते यो वा दर्शपूर्णमामारम्भः अत्यपश्विज्यादिना कियताचिडिलम्वेनापि सेोम एव पर्यवस्यति स सोमकालानुरोधेनाधानं कर्तुम्ऋतुं नवं च न खर्चेत् माद्रियेत क्षत्रियो पि वसन्त श्रादधीत यन कापि मचने । पर्वतु सुदेव ! तत्र तु सोमपूर्णले पि पचापवर्गमासापवान्यामाधान- सोमयोः पोपपत्तिः ॥ ऋतुनच ऋग्रदणं प्रदर्शनार्थ नित्यन्ये । केचित्पुनः सोमकालखाप्यनेन बाधं मन्यन्ते । तददुओं मन्यन्ते प्रकरणादाधान- कालस्यैवानेन वाधावगमात् नवग्रहवाच | नहि सोमस्य किंचित्र- क्षेत्रमुपदिष्टं येन तन्निषिध्येत मादक: arearmवाधः ।। उदवसाय शालीन आदधीतानुदवसाय याया- बरः | २२ । शालीन: शालायां रहे नियतवासी । र उदवसाय टाईशान्तरं गवा तत्रादवीत | यायावर: आदशीख: यालायाला यत्र कचन • वासीति यावा तदा यत्र वति तत्रैवादधीत ॥ एकाहं वा प्रयायात् । २३ । अथवा यायावरो ऽयेकाइप्रयाऐनोदवसाचादधीत ॥ thartarafण्डका |