पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारतबीये श्री। उदन्यमानमस्या अमेध्यमप पाभान यजमानस्य हन्तु | शिवा नः सन्तु अदिश्यतयः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देवयजनमुद्दत्य श नो देवीरभिष्य आणे भवन्तु पीतये । शंयोरभिखवन्तु न इत्यद्भिरवोदय तमिदीदीनवंशं शरं करोति । ११. उहरीबीना शानिधाय गाईप करोति ॥ reate मध्य f गाईपत्यायतनं भवति । २ । तय शरण dance देशण गाईपत्य स्वानं भवति ॥ तस्मात्प्राचीन महामेषु माझणत्याहवनीयाय- सनम् । एकादशसु राजन्यस्य | बादशतु वैश्यस्य | ३ | सुकमेव्वास्वनीचथावस् । म दिलिप का। पदं पञ्चदशाङ्गुकमिति बौधायन द्वादमाहुलमिति कात्यायमः ॥ चतुर्विशत्यामपरिमिते यावता वा सक्षुषा मन्यते तस्मानातिदूरभाषेय इति सर्वेषामविशेषेण श्रूयते । ४ । चक्र। श्रपरिमिते वा देशे अपरिमितकुतात्परि बाणादूविषय इति मागेदोक्रम् | यात्रता वा चक्षुषेत्यादि तस्याः नाटयक्रमादिना या fatta किं तु यावता देशेन यथेकाक माखनुषा परिनिति यद प्रक्रमा यचतुर्विंशतिरिति । तन्मा मातिदूर तखावधेरल्यान्तरे मंगिकर्ष प्राधेय इति ॥ तथा च