पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. ३. २०.] आपबीत • मुकवादिधान तमुस्यवान्तर्गतत्वाभिप्राय द्रव्यं अन्यथाभयमुख- वायोगात् । न च त्रिपर्यथः शक्य आखातुं तदा फाल्गुन्याः पूर्वभाविन्याः नार्गासंभवात् । वाजसनेयके चाश्वमेधं प्रकृत्या जायते तस्माइसन्त एवारस्य यजेत मा या फाल्गुन पौर्णमासी - भवतीति । तस्मा फाल्गुन्या दिर्युको वसन्तः चैत्रादिरित्यन्ये यथाडः मादिमीचाद्यैः क्रमास्यद्धृतवः स्मृताः शिशिराचास्त्रिभिस्तैस्त विद्यादयनमुत्तमिति । कान्दोग्यकत्ये च पञ्चशारदीय प्रयोक्त शादि कार्त्तिके माथि यजेतेति तसादेखो पिया बसन्त इति । तयोकानापर्वनसचाणां सति संभवे समुच्चयो न्याय्यः | • यथोकमावलायनेन एतेषां मंदिपर्वणि ब्राह्मण श्रादधौतेति । सत्यापाढत्वचाच अमावास्थार्या पौर्णमास्यामापूर्यमाणपक्षस्य वा पुणे मात्रे यत्र चोति संगिपतितान्युतुर्मक पर्व व तत्समृद्धं विप्रतिषेधे ऋतुमचं वय इति वाजसनेयकेतुश्रूयते यथापिहितायां द्वार्घहारा पुरं प्रयिमेस जियः पुरः स्यादेवं at For T तमात्र नक्षत्र आधौतेति ! तथा श्री अमावास्यायाम धने यथा विताओं द्वारि द्वारा पुरं मपयेतेति प्रशंसापुरःसर तन्मादमावास्याय मेवाननाद- धोनेति तथा यामी वैशाखखामावास्या तथामाद्धीत सा रोडिया संद्यत इति च । तदिदं बौधायनेन व्याख्यात या भा वैशायाः पौर्णमाम्या उपरिटादमावास्या या मह रोडिया संपद्यते तखासाद्धतेति । तथा सदैवेनं श्रद्धोपणमेत्तदादधोगेति श्रुतिमुदाहृत्य व्याच तदेतदार्तस्यातिल २४९ म