पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० पस्तबीये श्रौतसूत्रे | वसन्त शरदैश्यस्य वर्षा रथकारस्य । १८ । ग्रोमो राजन्यस्य हेमन्तो वा “आधानकाल इति शेषः । किमन रथकार इति द्विजातिभ्यो उन्ध- जातीययान्तरप्रभवत्व ग्रहणं नेत्याच || ये जयाणां वर्णनामेतत्कर्म कुर्युस्तेषामेष कालः ॥ १८॥ विषुववन्तर्भूता एवं खत्तिकर्शिता ये रथं कुर्वन्ति तेषामय- भाधानकालः ॥ शिशिरः सार्ववर्णिकः | २० । तु वर्णचग्रसाधारण इत्यर्थः ॥ अथ बढन्तानुकुतिः सौरेण वा वाद मसेन वा उभयथापि शास्त्रेषु प्रवृत्ते । केचिचन्द्रमाः षड्ढोता कम्पयतीति श्रुतेन्द्रमसोमेवाडः । तदयुकं इतथापि व शोत् यथा देव सूर्य सोमं ओष्याम ऋतुम्कल्पयेति । प्रायेण सौरमेवामुरुष्य ऋऋतुकॄप्तिः प्रवर्तते । तच यदा मौनमेषयो रादित्य वितिष्ठते से सौरस्तावहसन्तः यथोक्तं सूर्यकालविः उद- गयने मकरादराइतवः शिशिरायच सूर्यवशादिति । तथा वैष्णव- पुराण एक शरदसन्तयोर्मध्ये विषुवं तु प्रवर्तत इति ॥ चान्द्रमसंस्कृत- सान्देगा नैर्भवति । मेषादिगते सूर्ये पोयो दर्श भागच्छेत्तत्तदन्ता- क्षेत्रादयश्चान्द्रममा मासाः । तत्र फागुन वसन्तः । कुतः । मुख वा एतदुत्तूनां यदसन्तः सुखं वा एतमंत्रमरस्त यत् इति श्रुतेः । यत्तु मुख वा एतत्तवत्सरस्य यचित्रापूर्णमास इति चैया पूर्णमाम