पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. २. १७] प सर्वणि नित्यवदेके समाननन्ति । १५ । सत्रीयेतानि कान्यतयतानि विवत् नित्यं यथा तथा कामोपव- स्वरचितानीत्यर्थः । श्रय पर्वणोराधानं विधास्त्र फल्गुनौपोर्टर्स - मायाघाने विशेषं दर्शयति ।। फल्गुनीपूर्णमास आदधीतेत्युक्त्ताह यत्फल्गुनीपूर्ण मास आध्यात्संवत्रस्यैनमासन्दध्याइरहे पुरैका हे घा । १६ । फल्गुनीपूर्णमास प्रादधीतेति ब्राह्मणं प्रथमसुद्धा पुनरेवाड यदि • यंत्रमाग: नाम आदस्यात् एनमर्शि संवर श्रदयात् । आसनिया सबसेदर्ययरतो इथः । श्रखे चितं च भवितमित्यायचेपेशामिनामो लक्ष्यते । अत: पर्वणः प्राक ह पकाहे वा काले वा इति वद्यमाणेन संबन्धः ॥ त्रया यदि आध्यात् अध्वर्युरेनं यजमानं संवत्सरस्यास्ये आद व्यादिति योजना परसपीचित्यात्। अतः प्राक् यह एकाहे वाधेय इत्ये|| इवं च पूर्णमामन्दिा अनुदित हेामनिन्दावदुत्तर- विधिम्त्यय न तु फगुनपूर्णमा सपरिहाराधी विध्यामर्थक्यप्रसङ्गात् । तेन द्रावपि विधी विकम्येते | भारद्वाजस्त या पूर्वाभ्यां फसगुनग्यां पूर्णमा खान तम्यामादधीतेत्याइ || अमावास्यायां पौर्णमास्यां वाधेयः | १७ | 'अगिरिति द्वेषः ॥