पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीये। यः पुरा भद्रः सन्यापीयान्स्थात्पुनर्वस्वोः।७।- भद्रो मान् पापीयान्दरिद्र । मरेनं वामं पावर्तते भद्रो.. भवतीति लिङ्गात् || [५. ३.१०. पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजा स्युरिति । ८ । मदातुमिच्छन्तु मजा इति कामः ॥ ● उत्तरार्थी कामयेत अग्यन्नादः स्यामिति || भगवश्रीः । अनादो भोजनशताः || 1 एतदेवैके विपरीतम् । १० । एतदेव पूर्वोत्तरर्योः फल्गुन्योरुतं कामदयं विपर्यस्तने के समासनन्ति ॥ अथापरम् पूर्वयोराधाय पापीयान्भवत्युत्तरबार्व सीयान् । ११ । गतः ॥ हस्तेयः कामवेत प्र मे दीयेतेति । १२ । मह्यं दौयेत जनैरिति कामः ॥ चित्रायां राजन्यो भ्रातृव्यवान्वा । १३ । राजन्यय चित्रा नित्या ॥ विशाखयोः प्रजाकामा अनुराधेष्वृद्धिकामः श्रवणे पुष्टिकाम उत्तरेषु मोष्ठपदेषु प्रतिष्ठाकामः । १४ ।