पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" स्थापनतम्बीये श्रौतसूत्रे | यं त्वा समभर जातवेदो यथा शरीरं भूतेषु व्यक्तम् । से संतः सोद शिवः प्रजाभ्य उरु नो लोकमनुने षि विद्यानिति संत्य निद्धाति । १ । संमृत्य एवसातत्य तान्संभारानेकस्यान्डला निद्धातीत्यर्थः । अथवा आहरणमेव संभरणम् । एवं मवानादत्य ममुदितमनेन निदधाती स्त्यर्थ: नारखोरमेन निधानं संभारलिङ्गलात् । अत्र श्राद्धमाह बो घायनः ॥ अथ नक्षत्राणि । २ । बचत देति शेषः || कृतिकासु ब्राह्मण आदधीत मुख्यो ब्रह्मवर्चसो भवति | ३ | सुख्खाह्मवर्चमोति ब्रह्मवर्चधिनां प्रथम इत्यर्थः ॥ ग्रहांस्तस्वामिदहको भवति । ४ । दाहकः दहनशील इति । इमं दोषमनुजानता इयं काल इति भात्रः ॥ रोहिण्यामाधाय सर्वोहारोहति । ५ । सर्वानुच्छ्रायान्याप्नोतीत्यर्थः ॥ मृगशीर्ष ब्रह्मवर्चसकामो यत्रकामो वा । ६ । धतिशेषः ॥