पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्बी। [४. १.४. सुवीरा इत्यश्वत्यम् ॥ ऊर्जः पृथिव्या अध्युत्थित सि वनस्पते शतवलशो विरोह त्वया वयमिषमूर्ज मदन्तो रायस्थोषेण समिधा महेमेत्युदुम्बरम् ॥ गायत्रिया हियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवा ऽधि। सेो ऽयं पः सोमपणीडि जातस्ततो हरामि सोमपीथ- स्थावरुडी | देवानां ब्रह्मवादं वदतां बदमा सुश्रवा श्रुतो ऽसि । तता मामाविशतु ब्रह्मवर्चस तत्संभरंस्तदवरुन्धीय साक्षादित्येताभ्यां पर्णम् ॥ थया ते सृष्टस्यामेतिनशमयाजापतिः । तामिमानप्रदा- हाथ शर्मी शान्यै हराम्यहमिति शमीम् ॥ यत्तै सृष्टस्य यतो विकत भा आईज्जातवेदः । तथा भासा संमित उरु नो लोकमनुप्रभाहीति विककतम् ॥ यत्ते तान्तस्य हृदयमाच्छिन्दज्जातवेदो मरुतो अस्तिमयित्वा । सतत्ते तदशनेः संभरामि सात्मा अमे सहृदयो भवेहे- त्यशनिहतस्य दृक्षस्य ॥ यत्पर्यपश्यत्सरिरस्य मध्य उव मपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाहि आतं पर्ण पृथिव्याः प्रथनं हरामीति पुष्करपर्णम् ॥ इति वानस्पत्याः । ४। पूर्ववद्योजना | तत्रायत्यादयः शब्दास्तदवयवपरा द्रष्टव्याः | अनि ताभावे तस बातहत वेति बोधायनः ॥ इति दितीया काण्डका ।