पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये ! याहिज्जगतः प्रतिष्ठrgift विश्वजनस्य भवम् । ता नः शिवाः शर्कराः सन्तु सवी इति - शर्कराः ॥ अमे रेतचन्द्रं हिरण्यमयः संभूतममृतं प्रजासु । तत्संभरनुत्तरता निधायातिप्रयच्छन्दुरितिं तरेवमिति हिरण्यम् । १ । सर्वचादरतीति संवन्धः || मरः । वस्तोकस्य द खोकडपा | सूदो जलाशयस्य दोय्यस्य तथा चाह बौधायन: थो ऽनुपदाम ऋद्रः खात्तत आहारयेत् खुढे ऽविद्यमाने कुलौरङ- विरादाहारथेदिति । अयो हिरूला भवन्ति पञ्। केचितु • कल्पान्तरदृच्या दिग्यासंभारवं मन्यन्ते । तदयुक्त संभारानाहर- तीति प्रथम पिरण्यमयुका तत जमिति पार्थिवा इति निगम- मात् तसरमिति मन्त्रविज्ञाय | तसादर्तभारपचे हिरण्यमपि निवर्तते ! इति प्रार्थिनाः | २ | संमारा इति शेवः ॥ यदि पश्चौदुम्बराणि लोहशकलानि पञ्चमो भवति मुस्तासम् | पञ्चमंभारपचे ताम्रमयानि लोइंशकलानि पञ्चमः संभात भवति । तेषां द्वण संभरणम् ॥ अवो रूपं कृत्वा यवत्ये ऽतिष्ठः संवत्सरं देवेभ्यो निलाय। तमे व्यतमिह संसरन्तः शतं जीवेम शरदः