पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यस्तम्बी श्रौतसूत्रे । न संभारान्संभरेदिति वाजसनेयकम् । ६ । गतः ॥ वैश्वानरस्य रूपं पृथिव्यां परिवसा । स्वोनमाविशन्तु न इति मिकताः ॥ यदि दिवो बददः पृथिव्याः संजज्ञाने रोदसी संवभूवतुः । ऊधाकृष्णामवतु कृष्ण- मूषा इहो भयोर्यज्ञियमागमिष्ठा इत्यूषान् ॥ उसीः कुर्वी- खो यत्पृथिवीमचरो गूहाकारमाखुरूपं प्रतीत्व तत्ते व्यक्तमिह संभरन्तः शतं जीवेम शरदः सुवीरा इत्या- खुकरीषम् ॥ अर्ज पृथिव्या रसमाभरन्तः शर्त जीवेम शरदः पुरुची। वज्रीभिरनुवित्तं गुहासु श्रोचं त उर्व्यवधिरा भवाम इति बस्सीकवपाम् ॥ प्रजापतिल धानां प्रजानां क्षुधा उपहत्यै सुवितं मो अस्तु । उपप्र- भिन्नमिघमूर्जं प्रजाभ्यः रूदं गृहेभ्यो रसमाभरामीति हृदम् ॥ यस्य रूपं बिनदिमाम विन्दनुहा प्रविष्टां सरि रस्य मध्ये | तस्येदं विहतमाभरन्तो ऽच्छम्बद्वारमस्यां विधेमेति वराहविहतम् ॥ ७ ॥ इति प्रथमा कfण्डका |