पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतदीये श्रौतसूत्रे | अथ यजमान गुरते अमौनाधास्य इति । न विद्युमीत्यपासु चस्पर्शनं अवज्ञवात् । अयाध्वर्युपूर्वाह अपि मन्त्रेण पदाहरति । प्रमोगर्भस्चेति षौसमासः इथे वे अभी तस्था एवं गर्भ यदश्वत्य इति श्रुतेः यो अश्वत्यः शमौगभी भूमिं मूलेन पृष्ट इति भारद्वाजञ्चनाच || अरमाणं चानुक्रत्वादर्धलक्षणं भवति । चतुलसुमेधडादमा विलोजी बोडशाङ्गुलमायतामिति 1 बौधायन: । चतुर्विंशत्यमुसा वेति कात्यायनीयाः । तथा वैष्णव- पुराण उत अरवौं व कारयेव्यमाणं चाङ्गुले: कुर्वन् गायत्री पटेप- तञ्चाक्षरसंख्थान्येवाङ्गुलान्यरथा भवन्तौति ॥ अध्यशनीगर्भस्येति वाजसनेयकम् | ३ | ontan sty मन्त्राfreत्ति: अवत्यमाचदैव मोगर्भस्तवमात् 'अथकं शिना हवं वे शमो तथा छथ गर्यो यदंयत्व इति वि जायत इति । बौधायनशाह अथो खन्नु य एवाश्वत्थः शमोगर्भ इति ।। अश्वत्थाजव्यवाहाडि जातामग्रेनूं यज्ञियां संभ रामि । शान्तयेोनिं शमीगर्भसमये मजनवितवे । श्रा- युर्मयि घेद्यायुर्यजमान इत्यरसी अभिमन्य सप्त पार्थि वान्संभारानाहरति । एवं वानस्यत्यान् | पञ्चपञ्च वा ॥४॥ भतो ॥ भूयसो या पार्थिवान्। ५ । श्रष्ट पार्थिदा बच्यन्ते ते सर्वे भवन्ति सप्तले वानस्पत्यानाम् | पतु संशाट वा