पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८.२०] । दयः यानि संयुक्त कर्मीयध्वर्यमानि कुर्यदिति । यानि तु संभवन्ति नानि स्वयमेव तत्र कुर्यात् यथापामुपयर्शनमादित्योपस्थानमि- प्राचा विष्णुक्रमान्कामति । १८ । दक्षिणवेद्यन्तालाभान्मा खोपिषत विक्रमा: । प्रायः विझराभि- मुखाः कमिव्यन्त इत्यारथः ॥ ु प्राङदेत्य गोमती जयति जपति । २० । - adr विराभिमुख एवं ति जयति || इft etsit afका । २३१ इति चतुर्थः पटलः । श्रीभद्रुद्रदत्तप्रणीताबामास्तम्बत्ती उदपिकायां इति चतुर्ध: प्रश्नः ॥